B 390-29 Bālagrahaṇastava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 390/29
Title: Bālagrahaṇastava
Dimensions: 24 x 10.3 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/143
Remarks:
Reel No. B 390-29 Inventory No.: 6136
Title Bālagrahastava
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 10.3 cm
Folios 5
Lines per Folio 8
Foliation figures on the verso; in the upper left-hand margin under the abbreviation bā. gra. and in the lower right-hand margin under the word hariḥ
Place of Deposit NAK
Accession No. 3/143
Manuscript Features
Excerpts
Beginning
śrīgaṇādhipataye namaḥ || |
atha bālagrahastutiḥ ||
praṇamya śirasā śāntaṃ gaṇeśānantam īśvaram ||
bālagrahastavaṃ vakṣye samastābhyudayapradam || 1 ||
tapasā yaśasā dīptyā vapuṣā vikrameṇa ca ||
nirddiṣṭo yaḥ sadā skandaḥ sa no devaḥ prasīdatu || 2 ||
raktamālyāṃbaradharo raktaghaṃdhānulepanaḥ ||
raktādityoj[j]valaḥ śāntaḥ sa noºº || 3 || (fol. 1v1–4)
End
bhūrloke ca bhuvarloke svarloke yāś ca mātaraḥ ||
adhś corddhvañ ca tiryak ca krīḍantyo nantamūrttayaḥ || 54 ||
prasannā yogasaṃpannā divyaiśvaryasamanvitāḥ ||
sva[c]chaṃdapadasaṃbhūtair bhairavaiḥ parivāritāḥ || 55 ||
rakṣaṃtu bālakaṃ prītāḥ śāṃtiṃ nayantu cetasā ||
divyaṃ stotram idaṃ puṇyaṃ bālarakṣādhikārakam ||
japet saṃtānarakṣārthaṃ bāladrohopaśāntidam || 56|| (fol. 5v1–5
Colophon
iti prayogasāre bālarakṣādhikāre bālagrahastavaḥ samāptaḥ śubhaḥ(!) || ||śrīhariḥ || || śrīgovindo jayatitarām || || (fol. 5v5–6)
Microfilm Details
Reel No. B 390/29
Date of Filming 06-02-1973
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 28-05-2009
Bibliography