B 390-29 Bālagrahaṇastava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 390/29
Title: Bālagrahaṇastava
Dimensions: 24 x 10.3 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/143
Remarks:


Reel No. B 390-29 Inventory No.: 6136

Title Bālagrahastava

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.3 cm

Folios 5

Lines per Folio 8

Foliation figures on the verso; in the upper left-hand margin under the abbreviation bā. gra. and in the lower right-hand margin under the word hariḥ

Place of Deposit NAK

Accession No. 3/143

Manuscript Features

Excerpts

Beginning

śrīgaṇādhipataye namaḥ ||     |

atha bālagrahastutiḥ ||

praṇamya śirasā śāntaṃ gaṇeśānantam īśvaram ||

bālagrahastavaṃ vakṣye samastābhyudayapradam || 1 ||

tapasā yaśasā dīptyā vapuṣā vikrameṇa ca ||

nirddiṣṭo yaḥ sadā skandaḥ sa no devaḥ prasīdatu || 2 ||

raktamālyāṃbaradharo raktaghaṃdhānulepanaḥ ||

raktādityoj[j]valaḥ śāntaḥ sa noºº || 3 || (fol. 1v1–4)

End

bhūrloke ca bhuvarloke svarloke yāś ca mātaraḥ ||

adhś corddhvañ ca tiryak ca krīḍantyo nantamūrttayaḥ || 54 ||

prasannā yogasaṃpannā divyaiśvaryasamanvitāḥ ||

sva[c]chaṃdapadasaṃbhūtair bhairavaiḥ parivāritāḥ || 55 ||

rakṣaṃtu bālakaṃ prītāḥ śāṃtiṃ nayantu cetasā ||

divyaṃ stotram idaṃ puṇyaṃ bālarakṣādhikārakam ||

japet saṃtānarakṣārthaṃ bāladrohopaśāntidam || 56|| (fol. 5v1–5

Colophon

iti prayogasāre bālarakṣādhikāre bālagrahastavaḥ samāptaḥ śubhaḥ(!) ||       ||śrīhariḥ ||     || śrīgovindo jayatitarām ||      || (fol. 5v5–6)

Microfilm Details

Reel No. B 390/29

Date of Filming 06-02-1973

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 28-05-2009

Bibliography